A 406-19 Jyotirnirbandha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 406/19
Title: Jyotirnirbandha
Dimensions: 24.1 x 10.3 cm x 148 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1062
Remarks:


Reel No. A 406-19 Inventory No. 24942

Title Jyotinivandhasarvasva

Author Śivarāja

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing missing fols. 131v–132r and last folio is eligible

Size 24.0 x 10.0 cm

Folios 148

Lines per Folio 9–12

Foliation figures in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1062

Manuscript Features

Available fols. 2r–149r, *150v?

Excerpts

Beginning

yo munikṛtāṃ sīmām imāj(ju)taḥ (!) || 10 || || iti śūramahāṭhaśrīśivarājavinirmite || jyotirnibandhasarvasve sāstropanayanaṃ sphuṭam (2) || || atha jyotiśśāstrapraśaṃsā ||

vedeṣu vidyāṣu ca ye pradiṣṭā (!)

dharmādayaḥ kālaviśeṣato tha ||

te siddhim āyāṃty akhilāś ca yena

tad ve(3)danetraṃ jayatīha loke || 1 || (fol. 2r1–3)

End

prāgdvāram uttaradvāram athavā sudṛḍhaṃ śubhaṃ ||

devānāṃ brāhmaṇānāṃ ca gavāṃ kṛtvā ca pūjanaṃ || 11 ||

viprapuṇyāhaśabde(8)na śaṃkhavādyaraveṇa vā ||

prastutā bahavas tatra tathā kleśakṣayāś ca yāḥ || 12 ||

viśvāsanīyāṣṭa dvāśca(!) praviśeyuḥ stri(9)yaś ca tat ||

tathānulepanair dhūpais tathaivam upacārayet || 13 ||

āhāraiś ca vihāraiś ca prasavāya sukhaṃ dvijāḥ ||

eraṇḍamū- (fol. 148v7–9)

Colophon

|| iti śūramahāṭha śrīśivarājavinirmite || jyotirnivanṃdha sarvasve caṃdratārāvalaṃ hyagāt || (fol. 48r3–4)

Microfilm Details

Reel No. A 406/19

Date of Filming 25-07-1972

Exposures 152

Used Copy Kathmandu

Type of Film positive

Remarks two expodures of fols. 8v–9r, 34v–35r

Catalogued by MS

Date 08-03-2007

Bibliography