A 406-19 Jyotirnirbandha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 406/19
Title: Jyotirnirbandha
Dimensions: 24.1 x 10.3 cm x 148 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1062
Remarks:
Reel No. A 406-19 Inventory No. 24942
Title Jyotinivandhasarvasva
Author Śivarāja
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing missing fols. 131v–132r and last folio is eligible
Size 24.0 x 10.0 cm
Folios 148
Lines per Folio 9–12
Foliation figures in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/1062
Manuscript Features
Available fols. 2r–149r, *150v?
Excerpts
Beginning
yo munikṛtāṃ sīmām imāj(ju)taḥ (!) || 10 || || iti śūramahāṭhaśrīśivarājavinirmite || jyotirnibandhasarvasve sāstropanayanaṃ sphuṭam (2) || || atha jyotiśśāstrapraśaṃsā ||
vedeṣu vidyāṣu ca ye pradiṣṭā (!)
dharmādayaḥ kālaviśeṣato tha ||
te siddhim āyāṃty akhilāś ca yena
tad ve(3)danetraṃ jayatīha loke || 1 || (fol. 2r1–3)
End
prāgdvāram uttaradvāram athavā sudṛḍhaṃ śubhaṃ ||
devānāṃ brāhmaṇānāṃ ca gavāṃ kṛtvā ca pūjanaṃ || 11 ||
viprapuṇyāhaśabde(8)na śaṃkhavādyaraveṇa vā ||
prastutā bahavas tatra tathā kleśakṣayāś ca yāḥ || 12 ||
viśvāsanīyāṣṭa dvāśca(!) praviśeyuḥ stri(9)yaś ca tat ||
tathānulepanair dhūpais tathaivam upacārayet || 13 ||
āhāraiś ca vihāraiś ca prasavāya sukhaṃ dvijāḥ ||
eraṇḍamū- (fol. 148v7–9)
Colophon
|| iti śūramahāṭha śrīśivarājavinirmite || jyotirnivanṃdha sarvasve caṃdratārāvalaṃ hyagāt || (fol. 48r3–4)
Microfilm Details
Reel No. A 406/19
Date of Filming 25-07-1972
Exposures 152
Used Copy Kathmandu
Type of Film positive
Remarks two expodures of fols. 8v–9r, 34v–35r
Catalogued by MS
Date 08-03-2007
Bibliography